B 340-37 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/37
Title: Muhūrtacintāmaṇi
Dimensions: 21.2 x 9.6 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/207
Remarks:


Reel No. B 340-37 Inventory No. 44530

Title Muhūrttacintāmaṇi

Author Rāmadaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.2 x 9.6 cm

Folios 97

Lines per Folio 4–6

Foliation figures in the upper left-hand margin under the abbrevition mu. ci. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying ŚS 1522

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 2/207

Manuscript Features

The folio number 81 appears twice but the text is not repeated.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ❁ ||

gaurīśrava[[ḥ]]ketakapatrabhaṅgam

ākṛṣya hastena dadan mukhāgre ||

vighnāṃ (!) muhūrttākalitadvitiya-(!)

dantapraroho haratu dvipāsya (!) || 1 ||

kriyākalāpapratipattīhetu (!)

sakṣipta(!)sārārthavilāsagarbhaṃḥ (!) ||

anantadaivajñasutaḥ sa rāmo

muhurttacintāmaṇim (!) ātanotī (!) || 2 ||

tithisā (!) vahnvikau gaurī gaṇeso (!) [ʼ]hir guho raviḥ ||

sivo (!) durgātako (!) viśve harī (!) kāma (!) śiva (!) śaśiḥ (!) || 3 || (fol. 1v1–2r1)

End

vakre bhūravibhāt praveśasamaye kuṃbhe [ʼ]gnidāhaḥ kṛtā (!)

prācyām udvasanaṃ kṛtā yamagatāḥ lābhaḥ kṛtāḥ paścime ||

śrī (!) vedāḥ kalihar uttare yugamitā garbhe videśe budhe

rāmā sthaiḥryam ataḥ sthiratvam analā (!) kaṃṭhe bhavet sarvadā || 6 ||

evaṃ sulagne sugṛhaṃ praviśya

vitānapuṣpasuti(!)ghoṣayuktam ||

śilpajñadaivajñavidhijñapaurān

rājārcayed bhūmihiraṇyavastra (!) || 7 || (fol. 95r3–95v1)

Colophon

āsid (!) dharmapure khaḍ (!)aṃganihamādhyetṛdvijair maṇḍite

jyotirvittilakaḥ phaṇiṃdra(!)racite bhāṣye kṛtātiśramaḥ ||

ta(!)jātakasaṃhitāgaṇitakṛnmānyo māhābhujāṃ (!)

takālaṃkṛti(!)vākyavilasadbuddhi (!) sa ciṃtāmaṇI (!) || 8 ||

jyotirvidgaṇavaṃditāṃghrikamalas tatsūnur āsit (!) kṛti (!)

nāmnānaṃta iti prathām adhigato bhūmaṇḍalāhaskara (!) ||

yo ramyāṃ janipaddhatiṃ samakarod duṣṭāśayadhvaṃsini (!)

ṭīkāṃ cottamakāmadhenugaṇite [ʼ]kārṣīt satāṃ prītaye || 9 ||

tadātmaja udāradhīr vibudhanilakaṃṭhānujo (!)

gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||

giriśa(!)nagare vare bhujabhujeṣucandrair mite

śake niramamed (!) imaṃ khalu mūhūrtta(!)cintāmaṇim || 10 ||

iti śrīdaivajñānaṃtasutadaivajñarāmaviracite muhūrttacintāmaṇau gṛhapraveśakaraṇaṃ samāptam śubham (fol. 95v1–96r6)

Microfilm Details

Reel No. B 340/37

Date of Filming 06-08-1972

Exposures 101

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 45v–46r and 69v–70r

Catalogued by BK

Date 26-07-2007

Bibliography