B 340-37 Muhūrtacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 340/37
Title: Muhūrtacintāmaṇi
Dimensions: 21.2 x 9.6 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/207
Remarks:
Reel No. B 340-37 Inventory No. 44530
Title Muhūrttacintāmaṇi
Author Rāmadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.2 x 9.6 cm
Folios 97
Lines per Folio 4–6
Foliation figures in the upper left-hand margin under the abbrevition mu. ci. and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying ŚS 1522
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 2/207
Manuscript Features
The folio number 81 appears twice but the text is not repeated.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ❁ ||
gaurīśrava[[ḥ]]ketakapatrabhaṅgam
ākṛṣya hastena dadan mukhāgre ||
vighnāṃ (!) muhūrttākalitadvitiya-(!)
dantapraroho haratu dvipāsya (!) || 1 ||
kriyākalāpapratipattīhetu (!)
sakṣipta(!)sārārthavilāsagarbhaṃḥ (!) ||
anantadaivajñasutaḥ sa rāmo
muhurttacintāmaṇim (!) ātanotī (!) || 2 ||
tithisā (!) vahnvikau gaurī gaṇeso (!) [ʼ]hir guho raviḥ ||
sivo (!) durgātako (!) viśve harī (!) kāma (!) śiva (!) śaśiḥ (!) || 3 || (fol. 1v1–2r1)
End
vakre bhūravibhāt praveśasamaye kuṃbhe [ʼ]gnidāhaḥ kṛtā (!)
prācyām udvasanaṃ kṛtā yamagatāḥ lābhaḥ kṛtāḥ paścime ||
śrī (!) vedāḥ kalihar uttare yugamitā garbhe videśe budhe
rāmā sthaiḥryam ataḥ sthiratvam analā (!) kaṃṭhe bhavet sarvadā || 6 ||
evaṃ sulagne sugṛhaṃ praviśya
vitānapuṣpasuti(!)ghoṣayuktam ||
śilpajñadaivajñavidhijñapaurān
rājārcayed bhūmihiraṇyavastra (!) || 7 || (fol. 95r3–95v1)
Colophon
āsid (!) dharmapure khaḍ (!)aṃganihamādhyetṛdvijair maṇḍite
jyotirvittilakaḥ phaṇiṃdra(!)racite bhāṣye kṛtātiśramaḥ ||
ta(!)jātakasaṃhitāgaṇitakṛnmānyo māhābhujāṃ (!)
takālaṃkṛti(!)vākyavilasadbuddhi (!) sa ciṃtāmaṇI (!) || 8 ||
jyotirvidgaṇavaṃditāṃghrikamalas tatsūnur āsit (!) kṛti (!)
nāmnānaṃta iti prathām adhigato bhūmaṇḍalāhaskara (!) ||
yo ramyāṃ janipaddhatiṃ samakarod duṣṭāśayadhvaṃsini (!)
ṭīkāṃ cottamakāmadhenugaṇite [ʼ]kārṣīt satāṃ prītaye || 9 ||
tadātmaja udāradhīr vibudhanilakaṃṭhānujo (!)
gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||
giriśa(!)nagare vare bhujabhujeṣucandrair mite
śake niramamed (!) imaṃ khalu mūhūrtta(!)cintāmaṇim || 10 ||
iti śrīdaivajñānaṃtasutadaivajñarāmaviracite muhūrttacintāmaṇau gṛhapraveśakaraṇaṃ samāptam śubham (fol. 95v1–96r6)
Microfilm Details
Reel No. B 340/37
Date of Filming 06-08-1972
Exposures 101
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 45v–46r and 69v–70r
Catalogued by BK
Date 26-07-2007
Bibliography